cāraṇa

iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ /
bhavati yadā rasarājaś cāryo satvādi tadā bījam // GRht_2.19 //

kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi // GRhtCM_2.19:1 //

iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati // GRhtCM_2.19:2 //

yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam // GRhtCM_2.19:3 //

kīdṛk pracapitavidyuppatāsahasrābhaḥ prakarṣeṇa capatyaś capanaśīpā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ // GRhtCM_2.19:4 //

kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ // GRhtCM_2.19:5 //