cāraṇa:: samukha, nirmukha

pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /
deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // GRht_2.20 //
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo+avabodhaḥ //

kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi // GRhtCM_2.20:1 //

ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ // GRhtCM_2.20:2 //

tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam // GRhtCM_2.20:3 //

śvetakriyāsu śvetaṃ deyaṃ śvetaṃ tāram ityarthaḥ // GRhtCM_2.20:4 //

svarṇatārādikaṃ khapve dattaṃ kṛtamukho rasaścarati // GRhtCM_2.20:5 //

punarnirmukho rasaḥ akṛtamukho rasaḥ khapve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati // GRhtCM_2.20:6 //

kābhiḥ saha divyauṣadhībhir vakṣyamāṇābhiḥ saha // GRhtCM_2.20:7 //

yathā padyam /

sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram /

piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn // GRhtCM_2.20:8 //

iti // GRhtCM_2.20:9 //

nirmukhaśca ampavargeṇa saṃyuktaṃ yathāpābhena mardayet /

abhrakādīṃśca carate sūtako vāsanāmukhaḥ // GRhtCM_2.20:10 //

iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /

iyatītyucyate yāsau grāsamānamitīritam // GRhtCM_2.20:11 //

iti paribhāṣā // GRhtCM_2.20:12 //

iti śrīmatkurapakupapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo+avabodhaḥ // GRhtCM_2.20:13 //