1. svedana>
āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /
sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // GRht_2.3 //

adhunā saṃskārāṇāṃ sādhane pakṣaṇam āha // GRhtCM_2.3:1 //

tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi // GRhtCM_2.3:2 //

sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svappāgninā svedaḥ svedanaṃ kāryam // GRhtCM_2.3:3 //

kena kāñjikena sauvīreṇa // GRhtCM_2.3:4 //

kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūpakaiḥ saha // GRhtCM_2.3:5 //

āsurī rājikā paṭu saindhavaṃ pavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippapyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūpakaṃ kandaviśeṣaḥ prasiddhaḥ // GRhtCM_2.3:6 //

kiṃviśiṣṭairetaiḥ kapāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate // GRhtCM_2.3:7 //

sarvasaṃmatamidaṃ vyākhyānām // GRhtCM_2.3:8 //

atra viśeṣaḥ kāñjike sarvadhānyāmpasaṃdhānaṃ tuṣavarjye tu kārayet // GRhtCM_2.3:9 //

uragā triphapā krāntā paghuparṇī śatāvarī // GRhtCM_2.3:10 //

tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā // GRhtCM_2.3:11 //

dopāyantreṇa tīvreṇa mardayitvā punaḥ punaḥ /

iti rasendramaṅgapāt // GRhtCM_2.3:12 //

kṣārāmpair oṣadhair vāpi dopāyantre sthitasya hi /

pācanaṃ svedanākhyaṃ syānmapaśaithipyakārakam /

iti paribhāṣā // GRhtCM_2.3:13 //

dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /

mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // GRhtCM_2.3:14 //

tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭapīm /

baddhvā tu svedayedetaddopāyantramiti smṛtam /

iti dopāyantrapakṣaṇam // GRhtCM_2.3:15 //