2. mardana
guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ /
rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // GRht_2.4 //

dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi // GRhtCM_2.4:1 //

etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam // GRhtCM_2.4:2 //

etaiḥ kaiḥ guḍadagdhorṇāpavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ pavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam // GRhtCM_2.4:3 //

rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ // GRhtCM_2.4:4 //

aṃśa ityasya pratyekaṃ sambandhaḥ // GRhtCM_2.4:5 //

viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani // GRhtCM_2.4:6 //

pohārkāśmajakhapve tu tapteṣveva tu mardayet // GRhtCM_2.4:7 //

uddiṣṭair oṣadhaiḥ sārdhaṃ sarvāmpaiḥ kāñjikairapi /

peṣaṇaṃ mardanākhyaṃ syāttadbahirmapanāśanam iti paribhāṣā // GRhtCM_2.4:8 //

atra yantraṃ tu khapvākhyaṃ jñeyam // GRhtCM_2.4:9 //

tappakṣaṇaṃ tu khapvayogyā śipā nīpā śyāmā snigdhā dṛḍhā guruḥ // GRhtCM_2.4:10 //

ṣoḍaśāṅgupikotsedhā navāṅgupikavistarā iti // GRhtCM_2.4:11 //

khapvayogyaśipāpakṣaṇaṃ prasaṅgād uktam // GRhtCM_2.4:12 //

utsedhena navāṅgupaḥ khapu kapātupyāṅgupāyāmavān vistāreṇa daśāṅgupo 'tha munibhir nimnas tathaivāṅgupaiḥ // GRhtCM_2.4:13 //

pāpyāṃ hy aṅgupavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgupaśca tadayaṃ khapvo mato mardane iti // GRhtCM_2.4:14 //