abhra:: preparation for cāraṇa

niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // GRht_3.5 //

nirmukhatvenābhrakacāraṇopāyamāha niścandrikam ityādi // GRhtCM_3.5:1 //

hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmpair bhāvitaṃ ppāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mpā ampavetasajambīrādyāḥ pūrvoktāḥ // GRhtCM_3.5:2 //

nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ japasya ca // GRhtCM_3.5:3 //

tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet // GRhtCM_3.5:4 //

kṣīṇe kṣīṇe japaṃ dattvā śvetaphenaṃ ca gṛhyate // GRhtCM_3.5:5 //

tadā tu ḍekayantreṇa drāvayedagniyogataḥ // GRhtCM_3.5:6 //

triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam // GRhtCM_3.5:7 //

svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ // GRhtCM_3.5:8 //

iti viśeṣavidhiḥ // GRhtCM_3.5:9 //

evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ // GRhtCM_3.5:10 //

punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go+ajāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā japapippapī paṭuriti poke tumburu pratītaṃ japakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca japakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam // GRhtCM_3.5:11 //

rasaḥ pāradaḥ nirmukho+api evaṃvidhaṃ gaganaṃ carati grāsīkaroti // GRhtCM_3.5:12 //

karaṇaṃ granthāntare'sti /

dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /

vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam // GRhtCM_3.5:13 //

śatadhā puṭitaṃ cāpi jāyate padmarāgavat /

niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam // GRhtCM_3.5:14 //

kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /

iti // GRhtCM_3.5:15 //