ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
tārasya tārakarmaṇi dattvā sūte tato gaganam // GRht_3.10 //

svarṇarūpyayoradhikāraviśeṣam āhādāv ityādi // GRhtCM_3.10:1 //

tato+anantaraṃ hemnaḥ svarṇasya piṣṭīṃ khapve mṛditāṃ vakṣyamāṇena iti śeṣaḥ // GRhtCM_3.10:2 //

tāṃ piṣṭīṃ rasaścarati // GRhtCM_3.10:3 //

kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā // GRhtCM_3.10:4 //

hemno+adhikāro darśitaḥ // GRhtCM_3.10:5 //

hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt // GRhtCM_3.10:6 //

hemni viśeṣaḥ /

svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam /

etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam // GRhtCM_3.10:7 //

khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam /

taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham // GRhtCM_3.10:8 //

iti // GRhtCM_3.10:9 //

tāre'pi viśeṣaḥ /

kaipāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā /

vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam // GRhtCM_3.10:10 //

iti // GRhtCM_3.10:11 //

tāramapi pūrvavarṇaṃ cāryam // GRhtCM_3.10:12 //