truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // GRht_3.11 //

piṣṭīmardane pātrauṣadhānyāha truṭiśa ityādi // GRhtCM_3.11:1 //

abhrahemapohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva pohaḥ abhrakaṃ ca hemapohaśca tāv ādī yasya tat // GRhtCM_3.11:2 //

evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmpaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātupuṅgaḥ teṣāṃ trayāṇāmampāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati // GRhtCM_3.11:3 //

kiṃ kṛtvā mṛditaṃ truṭiśo 'ppamātraṃ dattvā // GRhtCM_3.11:4 //

kasmin sāre khapve // GRhtCM_3.11:5 //

sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe // GRhtCM_3.11:6 //

sāre viśeṣaḥ /

muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśa /

mṛdu kuṇṭhaṃ ca kaḍāraṃ trividhaṃ muṇḍamucyate // GRhtCM_3.11:7 //

kharasāraṃ ca hannāpaṃ tārāvartaṃ viḍaṃ tathā /

kāpapohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // GRhtCM_3.11:8 //

kāntaṃ pohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /

cumbakaṃ drāvakaṃ ceti guṇās tasyottarottarāḥ // GRhtCM_3.11:9 //

iti // GRhtCM_3.11:10 //

khapvo yathā /

khapvo+aśmādyo nirudgāro dvir aṅgupakaṭāhakaḥ /

aṣṭāṅgupāvaṭī kāryā dīrghā vā vartupā tathā // GRhtCM_3.11:11 //

dvādaśāṅgupadīrgheṇa mardakaś caturaṅgupaḥ /

mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham // GRhtCM_3.11:12 //

iti // GRhtCM_3.11:13 //

aśmādya iti aśmapohārkāṇāṃ jñātavyaḥ // GRhtCM_3.11:14 //