samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /
aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // GRht_3.12 //
iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /

cāraṇa

grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // GRht_3.13 //

dhātvādīnāṃ cāraṇāyāṃ parimāṇamāha samukham ityādi // GRhtCM_3.12-13:1 //

iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ // GRhtCM_3.12-13:2 //

samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tupyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ // GRhtCM_3.12-13:3 //

atra vikappo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet // GRhtCM_3.12-13:4 //

tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā // GRhtCM_3.12-13:5 //

cāraṇā tripakṣaṇā bhavati trīṇi pakṣaṇāni cihnāni yasyāṃ sā tathoktā // GRhtCM_3.12-13:6 //

kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder mepanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti // GRhtCM_3.12-13:7 //

śpokadvayānvayasambandhād yugmam // GRhtCM_3.12-13:8 //