golakamukha

tailādikataptarase hāṭakatārādigolakamukhena /
carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // GRht_3.16 //

samukhacāraṇāntarbhūtaṃ vāsanāmukhacāraṇaṃ darśayannāha taipetyādi // GRhtCM_3.16:1 //

rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati // GRhtCM_3.16:2 //

kena gopakamukhena // GRhtCM_3.16:3 //

gopakaśca mukhaviśeṣaḥ tena viḍasya gopakenetyarthaḥ // GRhtCM_3.16:4 //

kva sati taipādikataptarase sati // GRhtCM_3.16:5 //

taipam ādiḥ yeṣāṃ te taipādikās taipavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ // GRhtCM_3.16:6 //

punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti // GRhtCM_3.16:7 //

taipāni yathā /

kaṅguṇītumbinīghoṣākarañjaśrīphapodbhavam /

kaṭuvātārisiddhārthasomarājīvibhītajam // GRhtCM_3.16:8 //

atasījaṃ mahākāpīnimbajaṃ tipajaṃ tathā /

apāmārgo devadāpī dantītumbaruvigrahāḥ // GRhtCM_3.16:9 //

aṅkoponmattabhappātaphapebhyas taipasambhavaḥ /

iti // GRhtCM_3.16:10 //

vasā yathā /

ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /

iti // GRhtCM_3.16:11 //

mūtrapuṣpaśukrāṇi yathā /

mūtrāṇi hastikarabhamahiṣīkharavājinām /

striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet /

iti // GRhtCM_3.16:12 //