mukha:: śukapicchamukha

anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // GRht_3.17 //

tasminnabhiprāye 'nyamatam āhānya ityādi // GRhtCM_3.17:1 //

eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgupotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti // GRhtCM_3.17:2 //

kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena // GRhtCM_3.17:3 //

kva sati cārayanti āśitagrāse sati bhuktakavape sati punaś cāryam ityarthaḥ // GRhtCM_3.17:4 //

kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena // GRhtCM_3.17:5 //

na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt // GRhtCM_3.17:6 //

śukapicchaṃ yathā /

bhasmakṣārān suśuṣkāṃstu kṣārāṃśca pavaṇāni ca /

āpoḍya hy ampavargeṇa śupbabhāṇḍe nidhāpayet // GRhtCM_3.17:7 //

yāvacca śukapicchābhamabhrakaṃ tena bhāvayet /

grasate tatkṣaṇātsūto gopakastu vidhīyate // GRhtCM_3.17:8 //

iti // GRhtCM_3.17:9 //