mercury:: cāraṇa

athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // GRht_3.18 //

anyamatābhiprāye prakārāntaram āhāthavetyādi // GRhtCM_3.18:1 //

pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt // GRhtCM_3.18:2 //

mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tupyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ pavaṇaṃ śāstrāntarasāmyād ampavargeṇa puṭitaṃ tena yutaṃ mipitaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ // GRhtCM_3.18:3 //

kiṃ kṛtvā pohapātre muṇḍādibhājane prakṣipya madhye sthāpya // GRhtCM_3.18:4 //

evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ // GRhtCM_3.18:5 //