taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // GRht_3.19 //

upadeśavidhānamāha tam ityādi /

yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye // GRhtCM_3.19:1 //

atisāmīpyād vartamāna eva ḷṭ // GRhtCM_3.19:2 //

tu punaḥ // GRhtCM_3.19:3 //

pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ // GRhtCM_3.19:4 //

yathā mañjaryām /

mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ /

rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // GRhtCM_3.19:5 //

baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // GRhtCM_3.19:6 //

iti // GRhtCM_3.19:7 //

gandhābhrakapraveśena pakṣachinno 'capo bhaved iti bhāvaḥ // GRhtCM_3.19:8 //