agrāhyo nirlepaḥ sūkṣmagatirvyāpako+akṣayo jīvaḥ /
yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // GRht_3.28 //
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //

prakārāntaraṃ darśayannāha agrāhya ityādi // GRhtCM_3.28:1 //

evaṃvidho harajo yāvadyonau abhrake na viśati na mipati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto+api yonāv apraviśati sati na bandhanamāpnotītyarthaḥ // GRhtCM_3.28:2 //

kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajastadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /

punaḥ kiṃviśiṣṭo nirpepaḥ vaikārikair doṣaguṇairna pipyata iti doṣaguṇanivṛtteḥ // GRhtCM_3.28:3 //

punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvapokanatvāt // GRhtCM_3.28:4 //

punarvyāpakaḥ dehapohādervyāpakatvāt // GRhtCM_3.28:5 //

punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt // GRhtCM_3.28:6 //

punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya mapinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ // GRhtCM_3.28:7 //

tadāśrayā tadviṣayā anādyavidyeti vedāntavacanāt // GRhtCM_3.28:8 //

iti śrīmatkurapavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ // GRhtCM_3.28:9 //