anye punarmahānto lakṣmīkarirājakaustubhādīni /
avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // GRht_3.2 //

punaratra granthe guṇādhikyaśataṃ ca varṇayannāhānye ityādi // GRhtCM_3.2:1 //

punar ity aprathamaviśeṣaṇayor iti prasādaḥ // GRhtCM_3.2:2 //

atra punarviśeṣaṇe // GRhtCM_3.2:3 //

anye pūrvebhyo mahānto vartante // GRhtCM_3.2:4 //

kiṃ kurvantaḥ parāmṛtaṃ pabdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ // GRhtCM_3.2:5 //

paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ // GRhtCM_3.2:6 //

kiṃ kṛtvā pakṣmīkarirājakaustubhādīni avadhīrya avahepanaṃ vidhāya pakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni // GRhtCM_3.2:7 //

satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat // GRhtCM_3.2:8 //

ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam // GRhtCM_3.2:9 //