kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /
na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // GRht_3.3 //

sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi // GRhtCM_3.3:1 //

kṣudbodho rasarājasya jāyate iti śeṣaḥ // GRhtCM_3.3:2 //

kaiḥ kṛtvā kṣārauṣadhipaṭvampaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam ampam ampavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ // GRhtCM_3.3:3 //

kṣārauṣadhayo yathā /

ahimāramapāmārge taṇḍupīyakasaṃyutam /

snuhyarkakaravīraṃ ca pāṅgapīkṣīrakandau // GRhtCM_3.3:4 //

karkoṭīṃ kañcukīṃ tumbāṃ papāśaṃ cāgnimanthakam /

karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam // GRhtCM_3.3:5 //

paṭopyarjunakūṣmāṇḍakadapīvajrakandakam /

aśvatthaṃ sūraṇaṃ jāpīṃ dahet kandān anekaśaḥ // GRhtCM_3.3:6 //

antardhūmena sarvāṃśca devadāpīṃ dahettathā /

auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ // GRhtCM_3.3:7 //

iti // GRhtCM_3.3:8 //

ampaṃ yathā /

ampavetasajambīraṃ pakucaṃ bījapūrakam /

cāṅgerī caṇakāmpaṃ ca nāraṅgaṃ tittiḍī tathā // GRhtCM_3.3:9 //

ambaṣṭhā karamardaśca kapitthaḥ karaṇādikaḥ /

pañcāmpasaṃyuto vā syādampavargaḥ prakīrtitaḥ // GRhtCM_3.3:10 //

caṇakāmpaṃ ca sarveṣām ekameva praśasyate /

ampavetasamekaṃ vā sarveṣāmuttamottamam // GRhtCM_3.3:11 //

iti // GRhtCM_3.3:12 //

ityetaiḥ kṣārauṣadhipaṭvampaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam // GRhtCM_3.3:13 //

kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt // GRhtCM_3.3:14 //

punariti viśeṣaṇe // GRhtCM_3.3:15 //

pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ // GRhtCM_3.3:16 //