180-b
कषायशीतमधुराः स्निग्धा लेपादयो हिताः
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते ॥ ५७ ॥
पक्वाशयस्थे देयं च विरेचनमसंशयः ।
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ॥ ५८ ॥
सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्रावयेदसृक् ।
यवकोलकुलत्थानां निःस्नेहेन रसेन च ॥ ५९ ॥
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ।
अत्यर्थमस्रं स्रवति प्रायशो यत्र वीक्षते ॥ ६० ॥
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ।
स्नेहपानं परीषेकं स्नेहलेपोपनाहनम् ॥ ६१ ॥