181-a
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधिताम् ।
इति साप्ताहिकः प्रोक्तः सद्यो व्रणहितो विधिः ॥ ६२ ॥
सप्ताहात्परतः कुर्याच्छारीरव्रणवत्क्रियाम् ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ ६३ ॥
कलायविदलीपत्रं कोषाम्रास्थि च पूरणात् ।
सुरसादिरसैः सेको लेपनः स्वरसेन वा ॥ ६४ ॥
निम्बसम्पाकजात्यर्कसप्तपर्णाश्वमारकाः ।
क्रिमिघ्ना मूत्रसंयुक्ताः सेका लेपनधावनैः ॥ ६५ ॥
प्रक्षाल्य मांसपेष्या वा क्रिमीनपहरेद्व्रणान् ।
लशुनेनाथवा दद्याल्लेपनं क्रिमिनाशनम् ॥ ६६ ॥
ये क्लेदपाकस्रुतिगन्धवन्तो
व्रणा महान्तः सरुजः सशोथाः ।
प्रयान्ति ते गुग्गुलुमिश्रितेन
पीतेन शान्तिं त्रिफलारसेन ॥ ६७ ॥