181-b
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ।
निर्यन्त्रणो विबन्धघ्नो व्रणशोधनरोपणः ॥ ६८ ॥
अमृतागुग्गुलुः शस्तो हितं तैलं च वज्रकम् ।
विडङ्गत्रिफलाव्योषचूर्णं गुग्गुलुना समम् ॥ ६९ ॥
सर्पिषा वटकीकृत्वा खादेद्वा हितभोजनः ।
दुष्टव्रणापचीमेहकुष्ठनाडीव्रणापहः ॥ ७० ॥
१०अमृतापटोलमूल-
त्रिफलात्रिकटुक्रिमिघ्नानाम् ।
समभागानां चूर्णं
सर्वसमो गुग्गुलोर्भागः ॥ ७१ ॥
प्रतिवासरमेकैकां
खादेदक्षणप्रमाणाम् ।
जेतुं व्रणान्वातासृ-
ग्गुल्मोदरश्वयथुरोगादीन् ॥ ७२ ॥
११जातीनिम्बपटोलपत्रकटुकादार्वीनिशाशा-
रिवामञ्जिष्ठाभयतुत्थसिक्थमधुकैर्नक्ताह्वबीजैः
समैः सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः
स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः
शुष्यन्ति रोहन्ति च ॥ ७३ ॥