182-a
१२गौरा हरिद्रा मञ्जिष्ठा मांसी मधुकमेव च ।
प्रपौण्डरीकं ह्रीबेरं भद्रमुस्तं सचन्दनम् ॥ ७४ ॥
जातीनिम्बपटोलं च करञ्जं कटुरोहिणी ।
मधूच्छिष्टं समधुकं महामेदा तथैव च ॥ ७५ ॥
पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत् ।
एष गौरो महावीर्यः सर्वब्रणविशोधनः ॥ ७६ ॥
आगन्तुः सहजाश्चैव सुचिरोत्थाश्च ये व्रणाः ।
विषमामपि नाडीं च शोधयेच्छीघ्रमेव च ॥ ७७ ॥
गौराद्यं जातिकाद्यं च तैलमेवं प्रसाध्यते ।
तैलं सूक्ष्मानने दुष्टे व्रणे गम्भीर एव च ॥ ७८ ॥
१३नक्तमालस्य पत्राणि वरुणानि फलानि च ।
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥ ७९ ॥
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ।
मञ्जिष्ठा चन्दनोशीरमुत्पलं शारिवे त्रिवृत् ।
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ८० ॥
दुष्टव्रणप्रशमनं तथा नाडीविशोधनम् ।
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिहेष्यते ॥ ८१ ॥