216-b
कालीयकोत्पलामय-
दधिसरबदरास्थिमध्यफलिनीभिः ।
लिप्तं भवति च वदनं
शशिप्रभं सप्तरात्रेण ॥ ४९ ॥
तुषरहितमसृणयव-
चूर्णसयष्टीमधुकलोध्रलेपेन ।
भवति मुखं परिनिर्जित-
चामीकरचारुसौभाग्यम् ॥ ५० ॥
रक्षोघ्नशर्वरीद्वयं
मञ्जिष्ठागैरिकाह्वयैस्तु पयः ।
सिद्धेन लिप्तमानन-
मुद्यद्विधुबिम्बवद्विभाति ॥ ५१ ॥
परिणतदधिशरपुंखैः
कुवलयदलकुष्ठचन्दनोशीरैः ।
मुखकमलकान्तिकारी
भ्रुकुटीतिलकालकाञ्जयति ॥ ५२ ॥