215-b
क्षीरे महत्पञ्चमूलं मूषिकामन्तवर्जिताम् ।
पक्त्वा तस्मिन्पचेत्तैलं वातघ्नौषधसाधितम् ॥ ३१ ॥
गुदभ्रंशमिदं तैलं पानाभ्यङ्गात्प्रसाधयेत् ॥ ३२ ॥
स्वेदोपनाहं परिकर्तिकायां
कृत्वा समभ्यज्य घृतेन पश्चात् ।
प्रवेशयेच्चर्म शनैः प्रशिष्टै-
र्मांसैः सुखोष्णैरुपनाहयेच्च ॥ ३३ ॥
स्नेहस्वेदैस्तथैवैनां चिकित्सेदवपाटिकाम् ।
निरुद्धप्रकशे नाडीं द्विमुखीं कनकादिजाम् ॥ ३४ ॥
क्षिप्त्वा त्यक्त्वा चुल्लकादिस्नेहेन परिषेचयेत् ।
तैलेन वा वचादारुगन्धैः सिद्धेन च व्यहात् ॥ ३५ ॥
पुनः स्थूलतरा नाडी देया स्रोतोविवृद्धये ।
शस्त्रेण सेवनीं त्यक्त्वा भित्वा व्रणवदाचरेत् ॥ ३६ ॥
स्निग्धं च भोजनं बद्धे गुदेऽप्येष क्रियाक्रमः ।
चर्मकीलं जतुमणिं मसकांस्तिलकालकान् ॥ ३७ ॥
उद्धृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः ।
रुबुनालस्य चूर्णेन धर्षी मसकनाशनः ॥ ३८ ॥