अथ समाधानम्—
यथा रत्नावल्याम्—
  
   175भट्टिणि, एदं सव्वं सज्जं ।  181सारिआ दाव मए सुसंगदाए हत्थे समप्पिदा । पेक्खिदुं च मे कुतूहलं । ता अलक्खिआ पेक्खिस्सं ।
यथा च वेणीसंहारे— इत्यनेन वेणीसंहारहेतोः क्रोधबीजस्य पुनरुपादानात् समाधानम् ।
- 
                                                                        ‘तेन ह्युपनय मे पूजानिमित्तानि उपकरणानि ।’ इति च्छाया. ↩
- 
                                                                        In N.S.P. pūāṇimittāiṃ is omitted. ↩
- 
                                                                        ‘भर्त्रि, एतत् सर्वं सज्जम् ।’ इति च्छाया. ↩
- 
                                                                        ‘अहो प्रमादः परिजनस्य । यस्यैव दर्शनपथात् प्रयत्नेन रक्ष्यते तस्यैव अद्य कथं दृष्टिगोचरमागता । भवतु । एवं तावत् । चेटि सागरिके, पूजोपकरणं काञ्चनमालाहस्ते समर्पय । कथं त्वमद्य पराधीने परिजने मदनोत्सवे सारिकां मुक्त्वेहागता । तस्मात् तत्रैव गच्छ।’ इति च्छाया. ↩
- 
                                                                        N.S.P. tassa jjeva. ↩
- 
                                                                        pūjovaaraṇaṃ kaṃcaṇamālāhatthe samappehi is missing in N.S.P. ↩
- 
                                                                        N.S.P. sāriaṃ mottūṇa, etc. ↩
- पृ॰ ३२↩
- 
                                                                        ‘सारिका तावन्मया सुसंगताया हस्ते समर्पिता । प्रेक्षितुं च मे कुतूहलम् । तदलक्षिता प्रेक्षिष्ये ।’ इति च्छाया. ↩
- 
                                                                        N.S.P. susaṃgatārpaṇena, etc. ↩
- 
                                                                        A.T.A. śrūyatām ayam, etc. ↩
- १।२१↩
