अथ हेला—
स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥ ३४ ॥
  हाव एव स्पष्टभूयोविकारत्वात् सूव्यक्तशृङ्गाररससूचको हेला । यथा ममैव—
  
    
तह झत्ति से पअत्ता सव्वंगं विब्भमा थणुब्भेए ।
    संसइअबालभावा होइ चिरं जह सहीणं पि ॥
  
तह झत्ति ।
  
    
तथा झटित्यस्याः प्रवृत्ताः सर्वाङ्गे विभ्रमाः स्तनोद्भेदे ।
    622संशयितकुमारीभावा भवति चिरं यथा सखीनामपि ॥
  
- 
                                                                        Previous edition of DR gives saṃśayitabālabhāvā. ↩
