लज्जावती यथा—
  
सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात् त्रिविधा ।
93 लज्जा ।
  
अविनयदिङ्मोहानीति । एषामविनये दिङ्मोह एव । अविनयमार्गस्मरणमेव न विद्यत इत्यर्थः । सा चैवंविधेति । एतादृशसामान्यलक्षणयोगिनीत्यर्थः ।
- 
                                                                        N.S.P. paratitti-, etc. (paratṛpti-, etc.), and -duṃmehāiṃ (durmedhāṃsi) in the next line. ↩
