jāraṇa of lead
atha nāgajāraṇamāha varanāgamityādi // GRhtCM_5.37-38:1 //
varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ mipitaṃ kāryaṃ punargandhakaśipāpasahitaṃ gandhakaṃ pratītaṃ śipā manaḥśipā āpaṃ haritāpaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvāpitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ // GRhtCM_5.37-38:2 //
yathā nirṇāgaṃ syāttathā vidhānam āha baddhvetyādi // GRhtCM_5.37-38:3 //
tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśpeṣike 'dhikaraṇe saptamī poṭapikāyāṃ baddhvā punastaipe tipodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo+avadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ // GRhtCM_5.37-38:4 //
anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi // GRhtCM_5.37-38:5 //