(chem. Potenzen versch. Stoffe)

kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /
rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // GRht_8.8 //

mercury:: rañjana

sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /
viḍayogena tu jīrṇo rasarājo rāgamupayāti // GRht_8.9 //

sve sve vikāre vakṣyamāṇamāha bapamityādi // GRhtCM_8.8-9:1 //

dhātuvido rasavaidyā iti śaṃsanti // GRhtCM_8.8-9:2 //

iti kiṃ kuṭipe bapaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabapāni trīṇyevoktāni kamape tāmre kuṭipatīkṣṇapannagānāṃ jāraṇādrase yathā baparāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ // GRhtCM_8.8-9:3 //

rasabandhanopāyamāha sarvairityādi // GRhtCM_8.8-9:4 //

biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte // GRhtCM_8.8-9:5 //

kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair pohairdhātubhiḥ // GRhtCM_8.8-9:6 //

kiṃviśiṣṭaiḥ mākṣikanihataiḥ svarṇamākṣikamāritaiḥ // GRhtCM_8.8-9:7 //

punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti // GRhtCM_8.8-9:8 //