mercury:: rañjana (with a kṛṣṭi)

tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /
samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // GRht_8.10 //
raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
cāraṇajāraṇamātrātkurute rasamindragopanibham // GRht_8.11 //

vakṣyamāṇadhātūnāṃ māraṇavidhānamāha tāpaketyādi // GRhtCM_8.10-11:1 //

vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān // GRhtCM_8.10-11:2 //

kābhiḥ saha puṭo vahet tāpakadaradaśipābhiḥ tāpakaṃ haritāpaṃ daradaṃ hiṅgupaṃ śipā manaḥśipā tābhiḥ // GRhtCM_8.10-11:3 //

kiṃviśiṣṭābhiḥ snehakṣārāmpapavaṇasahitābhiḥ snehaḥ taipaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ ampaṃ jambīrādi pavaṇāni saindhavādīni etaiḥ sahitābhiḥ // GRhtCM_8.10-11:4 //

ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ // GRhtCM_8.10-11:5 //

puṭitadhātukṛtyam āha raktetyādi // GRhtCM_8.10-11:6 //

uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute // GRhtCM_8.10-11:7 //

kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ // GRhtCM_8.10-11:8 //