mercury:: rañjana

triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /
paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // GRht_8.17 //
taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // GRht_8.18 //

atha svarṇamāraṇamāha triguṇenetyādi // GRhtCM_8.17-18:1 //

tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākāpīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ // GRhtCM_8.17-18:2 //

kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatāpayutaṃ rasakaṃ kharparaṃ tāpaṃ haritāpaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ // GRhtCM_8.17-18:3 //

punaḥ paṭusahitaṃ pavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat // GRhtCM_8.17-18:4 //

mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet gapitasvarṇaprabha ityarthaḥ // GRhtCM_8.17-18:5 //

evaṃ rañjito rasaḥ sarvapohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ // GRhtCM_8.17-18:6 //