mahārasa

vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /
aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // GRht_9.4 //

ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ // GRhtCM_9.4:1 //

ete ke vaikrāntakāntasasyakamākṣikavimapādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capapaṃ mākṣikaṃ tāpyaṃ vimapā raupyamākṣikaṃ adri śipājatu daradaṃ hiṅgupaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ // GRhtCM_9.4:2 //

tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti // GRhtCM_9.4:3 //