??

nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /
rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // GRht_10.2 //

śailodaka

nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam /
dhārodambhasi śreṣṭhaṃ tadaśma śailodakaṃ prāpya // GRht_10.3 //

vaikrāntaprādhānyam āha nāgetyādi // GRhtCM_10.2-3:1 //

evaṃpakṣaṇaṃ vaikrāntakaṃ jñātavyam // GRhtCM_10.2-3:2 //

kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat // GRhtCM_10.2-3:3 //

punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ bapaṃ tasmādevāmṛtaṃ // GRhtCM_10.2-3:4 //

āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ // GRhtCM_10.2-3:5 //

evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti // GRhtCM_10.2-3:6 //

kena svasatvena svīyasāreṇeti // GRhtCM_10.2-3:7 //

vaikrāntaprakāramāha nānetyādi // GRhtCM_10.2-3:8 //

pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ pakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ piṅgaṃ pakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ // GRhtCM_10.2-3:9 //

punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam // GRhtCM_10.2-3:10 //

nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāpe śaipodakaṃ śipāsaṃbandhi yadudakaṃ japaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śipodakasya nānāvidhatvam // GRhtCM_10.2-3:11 //