copper + silver => gold
nāge tāre hemākṛṣṭimāha śupvamityādi // GRhtCM_18.51-52:1 //
bapinā gandhakena nihataṃ sat samabhāgaṃ tupyāṃśaṃ kuryāt iti śeṣaḥ // GRhtCM_18.51-52:2 //
ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti śpokārthaḥ // GRhtCM_18.51-52:3 //
hemākṛṣṭervidhānamāha tāre ityādi // GRhtCM_18.51-52:4 //
pūrvoktaṃ cūrṇaṃ śupbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet // GRhtCM_18.51-52:5 //
hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tupyam anyūnādhikaṃ rasena payasā // GRhtCM_18.51-52:6 //