pramāṇato+api pratyakṣādyo na jānāti sūtakam /
adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // GRht_1.28 //

ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi // GRhtCM_1.28:1 //

yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt // GRhtCM_1.28:2 //

kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūpajñānābhāva iti tātparyārthaḥ // GRhtCM_1.28:3 //