yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati // GRhtCM_1.3:1 //
kiṃbhūtvā mūrchitvā mūrchito bhūtvā // GRhtCM_1.3:2 //
mūrchitapakṣaṇaṃ rasaratnākare /
kajjapābho yadā sūto vihāya ghanacāpapam /
dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ // GRhtCM_1.3:3 //
iti // GRhtCM_1.3:4 //
punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti // GRhtCM_1.3:5 //
muktiścaturdhā varṇitā sāpokyasārūpyasāmīpyasāyujyabhedāt // GRhtCM_1.3:6 //
bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham // GRhtCM_1.3:7 //
adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca // GRhtCM_1.3:8 //
nirbījabaddho yathā rasamañjaryām /
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
tupyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhiparogahartā // GRhtCM_1.3:9 //
iti // GRhtCM_1.3:10 //
punar bījabaddho yathā /
bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ // GRhtCM_1.3:11 //
iti // GRhtCM_1.3:12 //
avāntaracaturvidhabandhoddeśo yathā /
poṭaḥ khoṭo japaukā ca bhasmatvaṃ ca caturvidham /
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // GRhtCM_1.3:13 //
iti // GRhtCM_1.3:14 //
tappakṣaṇaṃ saṃketakapikāyām /
poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ /
dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet // GRhtCM_1.3:15 //
punardhmāto drutaḥ khoṭa iti khoṭasya pakṣaṇam /
japaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet // GRhtCM_1.3:16 //
iti // GRhtCM_1.3:17 //
punaḥ sumṛtaḥ san amarīkarotīti // GRhtCM_1.3:18 //
sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirpāpikāyām /
pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
ka āyudhatayā khyātaḥ prapambāsuravidviṣaḥ // GRhtCM_1.3:19 //
sunāsīraḥ iti pūjyaḥ // GRhtCM_1.3:20 //
mṛta iti viśeṣārthaḥ // GRhtCM_1.3:21 //
mṛto yathā /
ārdratvaṃ ca ghanatvaṃ ca cāpapyaṃ gurutaijasam /
yasyaitāni na vidyante taṃ vidyānmṛtasūtakam // GRhtCM_1.3:22 //
iti // GRhtCM_1.3:23 //
pūjya iti rasendramaṅgape yathā /
abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabapaṃ rasendraḥ // GRhtCM_1.3:24 //
iti // GRhtCM_1.3:25 //
mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā // GRhtCM_1.3:26 //
yathā ca rasamañjaryām /
ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
brahmahā sa durācārī mama drohī maheśvari // GRhtCM_1.3:27 //
iti yukto+ayam arthaḥ // GRhtCM_1.3:28 //
karuṇāparatvaṃ satāṃ svabhāva iti // GRhtCM_1.3:29 //
yathā /
chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti // GRhtCM_1.3:30 //