suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ // GRht_19.10 //
māsena kāntimedhe dvābhyāṃ praśamayati doṣanikaraṃ ca /
māsatritayena punaḥ svādamaravapurmahātejāḥ // GRht_19.11 //

vidhyantaramāha suratarvityādi // GRhtCM_19.10-11:1 //

antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ mapavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati // GRhtCM_19.10-11:2 //

tāni kāni suratarutaipetyādīni suratarur devavṛkṣaḥ tattaipapeṣaṇaṃ taipamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmapakīsapipaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ // GRhtCM_19.10-11:3 //

etadauṣadhabhakṣaṇaguṇaṃ māsakrameṇāha māsenetyādi // GRhtCM_19.10-11:4 //

asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ // GRhtCM_19.10-11:5 //