32a बाधकं किञ्चिदस्ति वस्तुबल
प्रवृत्तमनुमानम् ।

ननु चैवं तावद् भवद्भिरपि न स्वीकृतमेव । एतावच्चातिकष्टतरं कल्पयतो वरम्
ईश्वरकल्पनैव लाघवादिति चेत् ? सत्यम्, यदि कल्पनामात्रेतरन्यासः, तदा भवदुप
न्यासमेव पुरस्करिष्यामः । यावत् पुनरनुमानव्याजं न वर्जयसि, तावदवश्यमस्माकं
दृढनिरूपणाभियोगः । अथ क्षुद्रैरसंख्यैर्निर्मिता नर्मदादय इति दुनोति चेतश्चेत् ?
एकेनाशरीरेण निर्मिता इति सुष्ठुतराम् । तस्मात् प्रमाणमेव सर्वतो बलवद् यथा स्था
पयति तथार्थस्थितिः । अतएव तद् दृढं निरूप्यते । न च क्षुद्रेष्वनुरोधः कश्चित् ।