520 5018प्रतिनियते चानुमानतोऽभावसिद्धेः कथमुक्तदोपानुषङ्गः ? तच्चानुमानम्5019–देशान्त
राणि चैत्रशून्यानि चैत्राधिष्ठितदेशव्यतिरिक्तत्वात् तत्समीपदेशवत् । न च देशान्तराणि
चैत्रयुक्तानि तत्समीपदेशव्यतिरिक्तत्वात् चैत्राधिष्ठितदेशवत्
इति प्रत्यनुमानोपहतमेतदि
त्यभिधातव्यम्5020; त5021त्पक्षस्य प्रत्यक्षादिबाधितत्वात् । तदेवमर्थापत्तेः अनुमानादर्थान्त5022
त्वाऽसिद्धेः सिद्ध प5023रेषां प्रमाणसख्याव्याघात ।


ननु भ5024वतामप्येव प्रमाणसंख्यानियमविरोधस्तुल्यः उपमानादेः प्रदिपादितप्रमाण
प्रपञ्चस्य प्रत्यक्षपरोक्षाभ्यामर्थान्तरत्वाऽविशेषात्
इत्यारेकापनोदार्थमाह–सर्वस्य
इत्यादि । सर्वस्य अनन्तरोक्तस्य उपमानादिप्रमा5025णप्रपञ्चस्य परोक्षेऽन्तर्भावात् नाऽस्माक
कश्चिद्दोषः । कस्मात् तस्य तत्रान्तर्भाव इति चेत् ? त5026ल्लक्षणलक्षितत्वात् । यस्य यल्लक्षण
लक्षितत्वं तस्य तत्रान्तर्भावः यथा रूपसुखादिसंवेदनस्य प्रत्यक्षे, परोक्षलक्षणलक्षितत्वञ्च
उपमानादेरिति । यथैव हि रूपादिसंवेदनस्य सुखादिसंवेदनस्य च विषय5027भेदात् साम5028ग्री
भेदाच्च अ5029न्योन्यं वैलक्षण्येऽपि वैशद्यस्वरूपप्रत्यक्षलक्षणलक्षितत्वात् प्रत्यक्षत्वम्,
तथा उपमानादेरपि अवैशद्यस्वभावपरोक्षलक्षणलक्षितत्वात् परोक्षत्वमिति ।


नन्वेवमपि परोक्षस्य स्मृतिप्रत्यभिज्ञानतर्काऽनुमानागमभेदैः परिगणितत्वा5030त्
कथमुपमानादेस्तत्रान्तर्भावः, तदन्तर्भावे वा परिगणनविरोधः ? इत्यसमीचीनम्; उ5031
मानादेः प्रत्यभिज्ञानादिरूपतया तत्परिगणनाऽविरोधकत्वात् । दर्शनस्मरणकारणकं हि
5032ङ्कलनं प्रत्यभिज्ञानमुच्यते, इदमप्युपमानादिज्ञानं दर्शनस्मरणकारणकं सादृश्यादि

  1. अतिनियते आ॰

  2. तुलना–देशान्तराणि चैत्रशून्यानि चैत्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति ।
    न्यायम॰ पृ॰ ३८ ।

  3. ननु देशान्तर शून्य चैत्रेणैव प्रतीयते । तद्देशव्यतिरिक्तत्वात् समीपस्थित
    देशवत् । विरुद्धाव्यभिचारित्व तद्वदेव हि गम्यते । समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् । एतदुक्त
    भवति–न तावद्देशान्तराणि चैत्रशून्यानि तत्सयुक्तदेशव्यतिरिक्तदेशत्वादिति हेतु सभवति, सन्दिग्ध
    त्वात्, देशान्तराण्यपि तत्सयुक्तानि न वेत्येतावदेव विचार्यते । कथ तेषा तत्संयुक्तदेशाद् व्यति
    रेकसिद्धि । यदि परमेवमुच्यते–यमेवाधुना चैत्रोऽधिष्ठितोऽपवरकदेश तद्व्यतिरिक्तत्वादिति, एव
    विधश्चाप्रयोजको हेतु, इतरथा हि शक्यते–चैत्रयुक्त देशान्तर तत्समीपव्यतिरिक्तदेशत्वात् तदघिष्ठि
    तदेशवदिति ।
    मी॰ श्लो॰ अर्था॰, न्यायर॰ पृ॰ ४६१–६२ ।

  4. प्रतिपक्षप्रयोगस्तु प्रत्यक्षा
    दिविरुद्धत्वाद्धेत्वाभास एव ।
    न्यायम॰ पृ॰ ४५ ।

  5. –न्तरतासिद्धे श्र॰

  6. मीमासकानाम् ।

  7. जैनानामपि ।

  8. प्रमाणपञ्चकस्य ब॰

  9. उपमानादय परोक्षेऽन्तर्भवन्ति परोक्षलक्षणलक्षितत्वात् । तुलना–यदेकलक्षणलक्षित
    तद्व्यक्तिभेदेऽप्येकमेव यथा वैशद्यैकलक्षणलक्षित चक्षुरादिप्रत्यक्षम्, अवैशद्यैकलक्षणलक्षितञ्च शब्दा
    दीति ।
    प्रमेयक॰ पृ॰ १९२ । सन्मति॰ टी॰ पृ॰ ५९५ । स्या॰ र॰ प॰ २८३ ।

  10. रूपादि
    सुखादिलक्षण ।

  11. चक्षुरादि-मानसादिरूप ।

  12. अन्योन्यवैल– आ॰,
    ब॰

  13. लघीयस्त्रयस्य ज्ञानमाद्य स्मृति का॰ १०
    इति कारिकायाम्, परीक्षामु॰ ३ । २ । प्रमाणनय॰ ३ । २ । प्रमाणमी॰ १ । २ । २ । इत्यादिषु च ।

  14. तुलना –प्रमेयक॰ पृ॰ १९३ । स्या॰ र॰ पृ॰ २८३ ।

  15. सकल्पनं श्र॰