श्रीमन्न्या15यमहार्णवस्य 16निखिलप्रमेयरत्नसन्दर्भगर्भस्यावगाहनमव्युत्पन्नप्रज्ञैः कर्त्तुमशक्य
मिति सङ्क्षेपतस्तद्व्युत्पादनाय तदवगाहने पोतप्रख्यप्रकरणमिदमाचा17र्यः प्राह । तत्र शास्त्र
स्यादौ शास्त्रकारो निर्विघ्नेन शास्त्रपरिस18माप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्करोति–


धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमोनमः ।

19ऋषभादिमहावीरान्तेभ्यः स्वात्मोषलब्धये ॥ १ ॥

20


3
  1. न्यायस्य विविधलक्षणानि–प्रमाणैरर्थपरीक्षण न्याय । प्रत्यक्षागमाश्रित
    मनुमानम् सा अन्वीक्षा, प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणम् अन्वीक्षा, तया प्रवर्त्तते इति आन्वीक्षिकी
    न्यायविद्या न्यायशास्त्रम् । यत्पुन अनुमान प्रत्यक्षागमविरुद्ध न्यायाभास स इति
    न्यायभा॰
    पृ॰ ६
    साधनीयार्थस्य यावति शब्दसमूहे सिद्धि परिसमाप्यते, तस्य पञ्चावयवा प्रतिज्ञादय समूहमपेक्ष्य
    अवयवा उच्यन्ते । तेषु प्रमाणसमवाय–आगम प्रतिज्ञा, हेतु अनुमानम्, उदाहरण प्रत्यक्षम्, उपनय
    उपमानम्, सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शन निगमनमिति । सोऽय परमो न्याय इति ।
    न्याय भा॰
    पृ॰ ९ । समस्तरूपोपन्नलिङ्गबोधकवाक्यजातम् । न्यायकु॰ प्रका॰ पृ॰ १, बोधिनी पृ॰ २ । न्याय
    तर्कमार्ग
    न्यायप्र॰ वृत्ति पं॰ पृ॰ ३८ । अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवा
    क्यम्
    तत्त्वचि॰ अव॰ पृ॰ ६९१ । वेशे॰ उप॰ पृ॰ ३२९ । न्याय परार्थानुमानम् न्यायली॰
    पृ॰ ५६ । अनिश्चितं निर्बाधश्च वस्तुतत्त्व नीयतेऽनेन इति न्याय । न्यायविनि॰ वि॰ पृ॰ १५ पू॰ ।
    न्यायाव॰ टि॰ पृ॰ १ । प्रमेयर॰ टि॰ पृ॰ ३ ।

  2. अखिल– भा॰

  3. भट्टाकलङ्कः ।

  4. आदिपदेन
    नास्तिक्त्वपरिहारशिष्टाचारपरिपालनादिक समुच्चीयते ।

  5. वृष– लघी॰ ।

  6. No Vivṛti for this verses