799
अनुयुज्यानुयोगैश्च निर्देशादिभि8992दां गतैः ।

द्रव्याणि जीवादीन्यात्मा विवृद्धाभिनि8993वेशनः ॥ ७५ ॥

जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित् ।

तपोनिर्जीर्णकर्माऽयं विमुक्तः सुखमृच्छति ॥ ७६ ॥ इ8994ति ।

विवृतिः–श्रु8995तमनादि सन्तानापेक्षया, साधनं प्रति सादि । प्रमाणम्–
त्रिकालगोचरसर्वजीवादिपदार्थनिरूपणम्, तदर्थांशप8996रीक्षाप्रवणोऽभिसन्धिर्नयः ।
ताभ्यामधिगमः परमार्थव्यावहारिकार्थानाम् । तदधिगतानां वाच्यतामापन्नानां
वाचकेषु भेदोपन्यासः न्या8997सः । सोऽवरतः चर्तुधा8998 नामस्थापनाद्रव्यभावतः ।
तत्र निमित्तान्तरानपेक्षं8999 संज्ञाकर्म नाम9000 । तच्च जातिद्रव्यगुणक्रियालक्षणनिमि
त्तानपेक्षसंज्ञाकर्मणोऽनेकत्वात् अनेकधा । आहितनामकस्य द्रव्यस्य सदसद्भा
वात्मना व्यवस्थापना स्थाप10163

  1. –भिदागतै आ॰, मु॰ लघी॰ ।

  2. –वेशत ज॰ वि॰, आ॰, ब॰

  3. उद्धृता इमे–"तथा चाहुर्भट्टाकलङ्कदेवाः– श्रुतादर्थं…विवृद्धाभिनिवेशतःअनागारध॰
    प्र्॰ १६९ ।

  4. तुलना–द्रव्यादिसामान्यार्पणात् श्रुतमनादिनिधनमिष्यते । न हि केनचित्पुरुषेण क्वचि
    त्कदाचित्कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च सभवतीति मतिपूर्वमित्युच्यते,
    यथाऽङ्कुरो बीजपूर्वकः स च सन्तानापेक्षया अनादिनिधन इति ।
    सर्वार्थसि॰ १ । २० ।

  5. –परीक्षप्रव– ज॰ वि॰

  6. तुलना–
    विस्तरेण लक्षणतो विधानतश्चाधिगमार्थो न्यासो निक्षेप ।तत्त्वार्थभा॰ १ । ५ । णिच्छए णिण्णए
    खिवदित्ति णिक्खेवो । सोवि छव्विहो णामट्ठवणादव्वखेत्तभावमंगलमिदि ।
    धवलाटी॰ पृ॰ १० ।
    य इह गुणाक्षेप स्यादुपचरित केवल स निक्षेप ।पञ्चाध्या॰ श्लो॰ ७४१ । प्रकरणादिवशेना
    प्रतिपत्त्यादिव्यवच्छेदकयथास्थानविनियोगाय शब्दार्थरचनाविशेषा निक्षेपा ।
    जैनतर्कभा॰ पृ॰ २५ ।

  7. तुलना–जत्थ य ज जाणेज्जा निक्खेव निक्खिवे निरवसेस । जत्थवि अ न जाणेज्जा चौक्कग
    निक्खिवे तत्थ ॥ आवस्सय चौव्विह षण्णत्ते । त जहा–नामावस्सयं ठवणावस्सय दव्वावस्सय भावाव
    स्सयं ।
    अनु॰ सू॰ ८ । नामस्थापनाद्रव्यभावतस्तन्न्यास ।तत्त्वार्थसू॰ १ । ४ । निक्षेपोऽनन्त
    कल्पश्चतुरवरविध प्रस्तुतव्याक्रियार्थ । तत्त्वार्थज्ञानहेतु नयद्वयविषय सशयच्छेदकारी ॥
    सिद्धिवि॰
    परि॰ १२ ।
    मूलाचारे षडावश्यकाधिकारे गा॰ १७ सामायिकस्य निक्षेप नामस्थापनाद्रव्यक्षेत्र
    कालभावै षड्विध उक्त । आवश्यकनिर्युक्तौ गा॰ १२९ नामस्थापनाद्रव्यक्षेत्रकालवचनभाववि
    कल्पात् सप्तविधो निक्षेप प्ररूपित ।

  8. –पेक्षं कर्म ज॰ वि॰

  9. नाम सज्ञा कर्म इत्यनर्थानन्तरम्तत्त्वार्थाधि॰
    भा॰ १ । ५ ।
    अतद्गुणे वस्तुनि सव्यवहारार्थं पुरुषाकारान्नियुज्यमानं सज्ञाकर्म नाम ।सर्वार्थसि॰
    १ । ५ । राजवा॰ पृ॰ २० । तत्त्वार्थश्लो॰ पृ॰ १८ । पञ्चाध्या॰ श्लो॰ ७४३ ।
    यस्य कस्यचिदनिर्दिष्ट
    विशेषस्य निमित्तान्तरानपेक्ष सज्ञाकर्म नाम ।
    सिद्धिवि॰, टी॰ पृ॰ ५७४A. । पज्जायाणभिधेयं
    ठिअमण्णत्थे तयत्थनिरवेक्ख । जाइच्छिअ च नाम जावदव्व च पाएण ॥
    विशेषा॰ गा॰ २५ । जैनतर्क
    भा॰ पृ॰ २५ ।
    अत्ताभिप्पायकया सन्ना चेयणमचेयणे वा वि । ठवणादीनिरविक्खा केवल सन्ना उ
    नामिंदो ॥
    बृहत्कल्पभा॰ गा॰ १२ । तत्थ णाममगल णामणिमित्ततरणिरवेक्खा मगलसण्णा । तत्थ
    णिमित्तं चौव्विह जाइ दव्व गुण किरिया चेदि ।
    धवलाटी॰ पृ॰ १७ ।

  10. य काष्ठपुस्तचित्र-