1ना । अनागतपरिणामविशेषं प्रति गृहीताभिमुख्यं

  1. n800
    कर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स्थापना जीव देवताप्रतिकृतिवद् इन्द्रो रुद्र स्कन्दो विष्णुरिति ।

    तत्त्वार्थाधि॰ भा॰ १ । ५ । काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना ।
    सर्वार्थसि॰, राजवा॰ १ । ५ । पञ्चाध्या॰ श्लो॰ ७४३ ।
    ज पुण तयत्थसुन्न तयभिप्पाएण तारिसा
    गार । कीरै व निरागार इत्तरमियर व सा ठवणा ।
    विशेषा॰ गा॰ २६ । सब्भावमसब्भावे
    ठवणा पुण इदकेउमाईया । इत्तरमणित्तरा वा ठवणा नाम तु आवकह ॥
    बृहत्कल्पभा॰ गा॰ १३ ।
    सद्भावस्थापनया नियम, असद्भावेन वाऽतद्रूपेति स्थूणेन्द्रवत् ।नयचक्रबृ॰ पृ॰ ३८१A. । सिद्धिवि॰
    टी॰ पृ॰ ४७४B. । जैनतर्कभा॰ पृ॰ २५ ।
    अहिदणामस्स अण्णस्स सोयमिदिट्ठवण ठवणा णाम । सा
    दुविहा सब्भावासब्भावट्ठवणा चेदि ।
    धवलाटी॰ पृ॰ १९ । वस्तुन कृतसज्ञस्य प्रतिष्ठा स्थापना
    मता । सद्भावेतरभेदेन द्विधा तत्त्वाविरोधत ।
    तत्त्वार्थश्लो॰ पृ॰ १११ ।