185

इयं स्वेतिहेतिवर्णाभ्यां स्वाहेति पदस्य घटितत्वात्पदघटना ॥

इयं स्वेति । स्वाहाकारप्रदानो होमस्तत्र सद्यश्छिन्नेन शिरसा प्राणशेषयोगात् पदार्धमात्रे निष्पादिते तदैव भूतकरुणासंतानशान्तात्मना परमेश्वरेण खेदाविष्कारवाची हाशब्दः प्रयुक्तस्तेनैव निरन्तरमुच्चरता स्वाहापदं सिद्धमिति ॥

वाक्यघटना यथा—

‘हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
विभावितैकदेशेन स्तेयं यदभियुज्यते ॥ ७५ ॥’

इयं पूर्वशास्त्रनिबद्धस्योत्तरार्धस्य तदर्थाननुयायिनापि प्रस्तुतार्थाविरुद्धेन पूर्वार्धेनैकवाक्यतयैव घटितत्वाद्वाक्यघटना ॥

इयं पूर्वशास्त्रेत्यादि । सुगभम् ॥

प्रकीर्णघटना यथा—

‘एक्किंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ माहउ महिअलसत्थरि गण्डत्थल सरउ ।
अङ्गहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु मुद्धिहिं मुहपङ्कअसरि आवासिउ सिसिरु ॥ ७६ ॥’
[एकस्मिन्नक्ष्णि श्रावणोऽन्यस्मिन्भाद्रपदः माधवो महीतलस्रस्तरे गण्डस्थले शरत् ।
अङ्गे ग्रीष्मः सुखासिका तिलवने मार्गशीर्षः मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः ॥]

अत्र श्रावणादीनामयुगपद्भावित्वेन विप्रकीर्णानां घटनादियं प्रकीर्णघटना । प्रकीर्णशब्दश्चायं शेषवाची । तेनान्यासामपि प्रकीर्णघटनानामिहावकाशो भवति, तेन या इमा महाकविप्रबन्धेषु मुख्यगौणीलक्षणास्तद्भावापत्तिरुपचरिता लक्षितलक्षणेति शब्दवृत्तयस्ता अपीह श्रूयन्ते । यत्रादितः षट्स्वाधारवचनेषु मुग्धाया इति संबन्धिपदे च