127
कुष्ठान्यजरकं शोफमूरुस्तम्भकफामयान् ॥
अर्शांसि कामलामेहं प्लीहानं नाशयन्ति च ॥ २७ ॥
पुनर्नवा त्रिवृच्छुण्ठी पिप्पली मरिचानि च ॥
विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ २८ ॥
हरिद्रे द्वे च त्रिफला दन्ती च चविका तथा ॥
कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ २९ ॥
एतानि समभागानि मण्डूरं द्विगुणं ततः ॥
मूत्रे चाष्टगुणे पक्त्वा धारयेत्स्निग्धभाजने ॥
पाण्डुशोथोदरानाहशूलार्शःकृमिगुल्मनुत् ॥ ३० ॥