355
मधूच्छिष्टं समधुकं लोध्रं सर्जरसं तथा ॥
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् ॥
सर्वेषामग्निदग्धानामेतद्रोपणमिष्यते ॥ २० ॥
अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रण-
मश्वत्थस्य विशुष्कवल्कलकृतं चूर्णं तथा गुण्डनात् ॥
अभ्यङ्गाद्विनिहन्ति तैलमखिलं गण्डूपदैः साधितं
पिष्ट्वा शाल्मलितूलकैर्जलगता लेपात्तथा वालुकाः ॥ २१ ॥
सिद्धं कषायतैलाभ्यां पाटल्याः कटुतैलकम् ॥
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् ॥ २२ ॥
चन्दनं वटशुङ्गाश्च मञ्जिष्ठा मधुकं तथा ॥
प्रपौण्डरीकं दूर्वा च पत्त(त्रा)ङ्गं धातकी तथा ॥ २३ ॥
एतैस्तैलं विपक्तव्यं सर्पिष्क्षीरसमायुतम् ॥
अग्निदग्धव्रणे श्रेष्ठं तत्क्षणाद्रोपणं परम् ॥ २४ ॥
कुठारकात्पलशतं क्वाथयेन्नल्वणेऽम्भसि ॥ २५ ॥
ततः पादावशेषेण तैलप्रस्थं विपाचयेत् ॥
कल्कैः कुठारापामार्गप्रोष्ठिकामक्षिकासु च ॥ २६ ॥
एतत्तैलं कुठारस्य व्रणशोधनरोपणम् ॥
नाडीषु परमोऽभ्यङ्गो निजास्वागन्तुकीषु च ॥ २७ ॥