64

यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते ।

नचेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते ॥

ननु यदि प्रकाशमानं ज्ञानमेवेदं, तदाऽस्ति बाह्योऽर्थ इति
कुतः ? बाह्यार्थसिद्धिस्तु स्याद्व्यतिरेकतः । न हि सर्वत्र
सर्वदा नीलादय आकाराः प्रकाशन्ते । न चैतत् स्वोपादान
मात्र 230बलभावित्वे सति युज्यते । नियतविषये प्रवृत्त्ययोगात् ।
तस्मादस्ति किञ्चिदेषां समनन्तरप्रत्ययव्यतिरिक्तं कारणं, यद्ब
लेन क्वचित् कदाचित् भवन्तीति शक्यमवसातुम्, स एव
बाह्योऽर्थ इति, 231न पुनरसौ बाह्योऽर्थः अवयवी, गुणादयो
धर्माः द्रव्याश्रयिणः पराभिमताः, नवविधं द्रव्यं परमाणवो
वेति । तत्र न तावत् गुणादयः, द्रव्यनिषेधेनैव तेषां निषेधात् ।
न चासति समवायिनि द्रव्ये समवाय इति तद्दूषण 232मत्र
नाद्रियते । द्रव्यं च पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा
मन इति नवविधम् । तत्रात्मनिषेधायेदमपि साधनम्—
यत्कादाचित्कं ज्ञानं तत्कादाचित्ककारणपूर्वकम्, यथा सौदा
मिनीज्ञानम् । कादाचित्कं चेदमहंकारज्ञानमित्यर्थतः कार्यहेतुः ।
नायमसिद्धः, 233अहंकारे धर्मिणि 64-5ज्ञानत्वस्य प्रत्यक्षसिद्धत्वात् ।
नापि कादाचित्कविशेषणमसिद्धम्, सर्वदाऽहमिति
ज्ञानाभावात् । नापि विरुद्धः, सपक्षे दर्शंनात् । न चानैका

  1. T. नियतप्रतिभास.

  2. Gos, कः पुन.

  3. M. मपि ज्ञायते.

  4. M. अहंकारज्ञाने.