67
इति वचनात् । तस्माद्योऽयं नीलादिप्रतिभासो नानादेश
व्यापित्वेनानुभूयते स एव स्थूलप्रतिभास इत्यदोषः । येऽपि
तदारम्भकाः परमाणवो वैशेषिकाणां, साक्षादध्यक्षगोचरा
वैभाषिकाणां दर्शने, स्वाकारसमर्पणप्रवणाः सौत्रान्तिकानां
मते, तेऽपि योगाचाराणां दर्शने न सम्भवन्ति । न खल्वेकः 238पर
माणुः प्रसिद्धिमध्यास्ते । तस्याधरोत्तरचतुर्दिक्षु परमाणुमध्या
सीनस्य नियमेन षडंशतापत्तेः । यो ह्यस्य स्वभावः पूर्वपरमाणु
प्रत्यासन्नः न स एवापरपरमाणुप्रत्यासन्नो घटते । तयो
रेकदेशताप्राप्तेः । एवं च स पूर्वपरमाणुसन्निहितस्वभावोऽ
परपरमाणुं प्रत्यासीदेद्यदि सोऽपि तत्र स्यात् । असत्यामपि
प्रत्यासत्तावाभिमुख्यमात्रेऽप्ययमेव वृत्तान्तः । ततश्च परमाणु
मात्रं पिण्डः प्रसंक्तः ॥
अथवाऽयं विचारः; यदेतत्प्रतिभासमानं तदेकं तावन्न
युक्तम्, अनन्तरोक्तविचारात् । नाप्यनेकं, 239परमाणुशः
परमाणो240रयोगात् । तथाहि--यद्यसौ सांशः कथं परमाणुः ?
अथ निरंशः तदा संयुक्ताः परमाणवः सर्वात्मना संयोगात्
परस्परमभिन्नदेशाः स्युरिति सर्वः पिण्डः परमाणुमात्रं स्यात्,
पर्वतोऽपि क्षितिरपीति । तस्मादवश्यं तयोः स्वभावयोर्भेदोऽ
भ्युपेतव्यः । यथा चानयोस्तथाऽधरोत्तरदक्षिणोत्तरपरमाणु