19

Sh29,6 tad evam samarthaniyataśakyaprāpaṇaprame
yapratibandha
mātreṇa prāmāṇyamātram atra vyāptam. tadbhedena ca tadbhedaḥ.
tato: yaḥ pratyayaḥ samarthaniyataśakyaprāpaṇaprameyapratibaddho
na bhavati na sa pramāṇam, tad yathā
śaradindukundakumuda
kamanīyakāntau kambubimbe jāmbūnadadravadigdhadravyapratispardhi
pītapratibhāsapratyayaḥ, na bhavanti ca vivādādhyāsitāḥ samarthani
ya
taśakyaprāpaṇaprameyapratibaddhāḥ śabdopamānārthāpattipratyayāḥ.


na cāyaṃ vyāpakānupalambho390 hetuḥ pūrvapratibandhapratipādita
pramāṇavṛ
ttyāsiddhyadhyāsitaḥ391. nāpi pracaṇḍanaktañcaracakravarti
nevānaikāntikatvenākrāntapauruṣaḥ. prāmāṇyasya prameyasambaddha
tvaṃ vyāpakam anvaya
vyatirekābhyāṃ nirṇītam. atas tadadhīnaṃ
tadapāye kathaṃ śaṅkyeta. nāpi viruddhatayā sārdham ayam arharūpaḥ,
sapakṣe392 vīkṣaṇāt.


nanu bhavān arhati dravyadeśī
yo vidyāvaidagdhyaprasādaḥ.
śābdopamānādi na pramāṇam iti cārvākacarcitam evārciṣmatā carcitam393.
idaṃ tu nirodhabodhasarvasvam apratyakṣo 'rthaḥ sambaddhā15a d394
anyasmāt sambandhānubandhinā395 svabhāvena prameyatām alam
ātmasātkarttum. Sh30 sakalakālakalākalāpavyāpinā ca svabhāvena
sambandhāvabodhaḥ kārtsnyaṃ ca deśānām adhiga
mya prasañjyamāno396
manorathānām apy aviṣayaḥ.397

avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu|

bhāvānām anumānena prasiddhir atidurlabhā||

nirjñātaśakter398 arthasya399
tāṃ tām arthakriyāṃ prati|

viśiṣṭadravyasambandhe400 sā śaktiḥ pratibadhyate||

yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ|

abhiyuktatarair anyair anyathaivo
papādyate||401

hastasparśād ivāndhena402 viṣame pathi dhāvatā|

anumānapradhānena403 vinipāto na durlabhaḥ||
404
Sh30,11 aho, vidyāprasādaṃ dadatā tvayā dānātirā
gād ātmapravṛtti405

  1. Sh: vyāpakānupalabdho.

  2. °āsiddhya°. Ms: °ā'siddhyā°; Sh: āsiddhā°.

  3. sapakṣe. Ms| Sh: vastum sapakṣe.

  4. Sh: carvitam. Twice

  5. Sh: svapratyakṣo arthataḥ sambandhād.

  6. Sh: anyasyā"tmasvasvā'nubandhinā.

  7. Sh: prasajyamāno.

  8. The exact meaning is unclear to the editor at the present moment.

  9. nirjñāta-. Ms: nijñāta-; TS-G: vijñāta-.

  10. arthasya. TS: apy asya; VP: dravyasya.

  11. Ms: -dravyāsambandhe.

  12. Source: VP I 32-34. Parallel: TS 1459-61.

  13. Sh: ivārthena.

  14. Ms| Sh: -pramāṇeMs: nena.

  15. Source: VP I 42.

  16. Ms: -ātmavṛtti-, Sh: -ātmavatti-. Cf. PVin I 36,12-13: raṅ gi 'jug pa la raṅ gi tshig gis co 'dri bar byed pa yin no. The emendation is based on the underlined part.