20 viḍambo 'pi na saṃvṛtaḥ. tathā hi: pratyakṣam evaikaṃ pramāṇam
iti bruvatā kasyāñcid jñānavyaktau saṃvādam upalabhya sarvaiva tādṛg
vidhā pramā
ṇam iti paricchinnāparicchinnasaṃvādabuddhisāmānyaviṣayo
'yam upadeśaḥ kṛtaḥ, sa406 cānumeyatāṃ tādrūpyeṇa nātikrāmati407.408 api ca
yasmai prasādo deyaḥ so
'numeyaḥ. tato 'pi na pratyakṣam evaikam
iti niyamaḥ.


tathā hi visaṃvādā na pramāṇam iti pratiṣedham abhidadhāno
'nupalambham eva sambhāvayasi prāmāṇyena. ta15b d evam:409

Sh31 pramāṇetarasāmānyasthiter anyadhiyo gateḥ|

pramāṇāntarasadbhāvaḥ pratiṣedhāc410 ca kasyacit||
411
iti subhāṣitam.


yat punar uktaṃ nirjñātaśakter ityādi412 tat kim asati
vidhura
pratyayopanipāta iti viśeṣaṇaṃ subhagaśravaṇa nāśrauṣīḥ. tasmāj janma
tanmātrānubandhābhyāṃ svabhāvapratibaddhatvād bodhe 'nāśvāsaḥ
parihāryaḥ. ida
ṃ tu bodhasarvasvaṃ svīkuru.

arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā|

pratibaddhasvabhāvasya taddhetutve413 samaṃ dvayam||
414
iti. tatra pratyakṣād anumānasya bhi
nnapramāṇatve prayogaḥ: yat
pratyakṣaviṣayavilakṣaṇaviṣayaṃ na tat pratyakṣam, yathotsūtra
cchāttra415vāñchāvikalpaḥ, pratyakṣaviṣayavilakṣaṇaviṣayaṃ cā
numānam.
nedaṃ sādhyasādhanasaudhaśiraḥśekharīkṛtaṃ kṛtāspadam asiddhi
paddhatyā. svataḥ svaviṣayavijñānajananāśakteḥ parato gamakānuga

mānyarūpeṇa nirūpaṇāt. Sh32 anaikāntikatvenāpi nāntikam upasarpatā
sarpeṇeva416 nirdalitadarpanuktalakṣaṇaprameyasambandhamātreṇa pra
māṇatvasāmānya
vyāptivat417, tadbhedasambandhena tadbhedavyāpteḥ.
virodho 'pi nedam adhyavasyaty avagāhitum, sapakṣe vīkṣaṇād iti.


tarkarahasye svaparapramāṇasaṅkhyānyāyani16a rṇayaḥ.
  1. sa. Sh: na.

  2. Sh: nātikramati.

  3. Source: PVin I 36,1-6: de śes pa'i gsal ba 'ga' źig gi 'jug pa la slu ba daṅ mi slu ba dag dmigs nas ji ltar ñe bar bstan pa la 'jug pa mi 'khrul par bya ba'i phyir mṅon sum kho na tshad ma yin gyi rjes su dpag pa ni ma yin no źes de'i mtshan ñid la khyab par smra ba na chos mthun pa mthoṅ ba las ci lta ba de ltar rab tu bsgrubs pa de ni rjes su dpag par bya ba las ma 'das so. Cf. TSP 781,4-7 PVin I p. 36, n. 1.

  4. Cf. PVin I 36,20-28; R2 97,3-4: paralokapratiṣedhe ca dṛśyānupalambho 'ṅgīkartavyaḥ.

  5. Ms| Sh: -sadbhāvaprati-.

  6. Source: PVin I v.2.

  7. nirjñātaśakter ityādi. Source: VP I 33 TR 19*,25f. above.

  8. Sh: taddhetutvaṃ.

  9. Source: PVin I v.3.

  10. Ms: chāttra?, Sh: cchātra.

  11. Sh: sarveṇeva.

  12. Sh: -tvasāmānyo.