3 etāvad ucyate: Sh4 jñānam upadarśayad eva tasyāḥ pravṛtteḥ prāpteś
ca nibandhanam, na vyāpārāntareṇa.65


yathā dvāḥsthavadhyaghātakapṛ
thvīnātheṣu bahuṣu mārakeṣu kasya66
cit kathañcid upayogād rājño mārakatvam ājñādānam evety uktau
kim ājñādānam ājñādānam ity evāhuḥ67, kiṃ vā maraṇa
ṃ nāma
vadhyasya
. bhinnam evāste taddhetutvena varṇyamānam68 ājñādānaṃ
vyāpārāntaratiraskāre caritārthaṃ cānyad69 eveti.


tathehāpi veditavyam. bahuṣu prāpake
ṣu jñānapādārthaprabhṛtiṣu70
jñānaṃ kathaṃ prāpayati iti praśne prativacanam upadarśayad eveti,
na paunaruktyam.


nanu bahuṣu sthāneṣu yad etad uktam arthakriyāsamarthasya

prāpaṇayogyam71
iti, tat katham avadhāryam. kim arthasyopādeyasya72
dāhādeḥ kriyā niṣpattis tatra samarthasyeti. tathārthatve heyārtha
kriyāsamarthasyāsaṃgrahān nyūnatā. arthakri
yāviṣayasya ca jñānasya
prāmāṇyam73 anupāttaṃ syāt. na hi pradarśitārthakriyāsamarthaprā
paṇayogyaṃ jñānaṃ pramāṇam
iti vadatārthakriyāprāpakam api
pramāṇamā3b traṃ bhavati.


athārthyata ity artho hātum upādātuṃ74 cārthyamāno dāhādir evocyate.75
arthakriyā cārthakriyāsamarthaś ceti virūpaikaśeṣo vivakṣitaḥ. Sh5
tathāpy ekavacanānupa
pattiś ca. kathaṃ ca prāpaṇayogyaṃ pramāṇam
ity uktau sākṣādarthakriyāprāpakam saṃgṛhyeta. satyam. ayam evārtho
hṛdisthaḥ, arthakriyāsamarthasye76ty upalakṣaṇārtham uktam. tenārtha

kriyāyā aprāpakam api prāpaṇayogyaṃ77 veditavyam.


abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanety atra yathābhi78
lāpasaṃsṛṣṭam asaṃsṛṣṭam api saṃsraṣṭuṃ yo
gyaṃ79 yogyaśabdena
saṃgṛhyate tathehāpi vyavasthāpyam. yat prāpaṇayogyaṃ yac ca
sākṣāt prāpakaṃ tad ubhayaṃ yogyaśabdena viṣayīkartavyam.


svasaṃvedanapratya
kṣasya cātmānaṃ meyaṃ prati prāpakatvaṃ
sātiśayam astīti sāmānyalakṣaṇam akṣīṇam asminn iti veditavyam.
viṣayasārūpyam api tasya tādātmye sati sū
papādam.

uttaraprāptihetutvāt pūrvasya80 yadi mānatā|

  1. Cf. PPar II 6*,16-17: rab tu ston par byed pa'i thabs kyis rab tu 'jig par byed pa yin gyi, gźan gyis ni ma yin.

  2. Cf. PPar II 7*,7-13; Krasser II p.39-40.

  3. Ms: evāccaḥ ?; Sh: evāhuḥ.

  4. Ms: varṇyamānam ?; Sh: badhyamānam.

  5. Sh: caritārthaś cā°.

  6. pādā-. Ms: pādā ?; Sh: -mātrā-.

  7. Ms: prāpaṇayogyam; Sh: prāpaṇā'yogyam.

  8. Cf. TSop 275,23-24: yad abhimatārthakriyāsamarthārthaprāpaṇayogyam apūrvaviṣayaṃ jñānaṃ tat pramāṇam.

  9. Sh: pramāṇyam.

  10. Ms: upāpātuñ ?; Sh: upādātuś.

  11. Cf. NBT 76,3-4: arthyata ity arthaḥ, heya upādeyaś ca. heyo hi hātum iṣyate, upādeyaś copādātum.

  12. Ms: atha?- for artha-.

  13. Sh: pramāṇayogyaṃ.

  14. Source: PVin I 40,8; Source: NB I s. 5.

  15. Sh: saṃpuṣṭaṃ yogyaṃ.

  16. Ms: pūṣasya?.