व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमात्तर्हि नियमो भविष्यतीत्याह—व्यङ्ग्येत्यादि ।
द्रव्यत्वादिसामान्यव्यञ्जकत्वं द्रव्यादीनां यदुच्यते तत्समवायबलादेव । तथाहि
—यस एव द्रव्यत्वं द्रव्ये समवेतं तत एव तेन तद्व्यज्यत इत्युच्यते । अन्यत इति । सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात् । यस्मान्नित्यानामपि
सत्तादीनां समवाय इष्टः, न च नित्यानामुत्पत्तिर्युक्ता ॥ ८५१ ॥
एतदेव न हीत्यादिना समर्थयते ।
यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः, सोऽप्यस्माकमसिद्ध इति दर्शयति—
कुण्डदध्नोरित्यादि ।
पूर्वमिति । संयोगपदार्थदूषणे । भवतु नाम संयोग एकः, तत्रापि तुल्य एव
प्रसङ्ग इति दर्शयति—न चासावित्यादि । तस्मादिति । संयोगात् । दध्नि कुण्डमि
त्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः । संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ॥ ८५३ ॥
यच्चोक्तं कारणानुपलब्धेर्नित्यः समवाय इति तत्राह—नित्यत्वेनेत्यादि ।
यदि हि समवायो नित्यः स्यात्तदा घटादीनामपि नित्यत्वप्रसङ्गः, स्वाधारेषु तेषां
सर्वदाऽवस्थानात् । तथाहि—समवायास्तित्वादेवैषां स्वाधारेष्ववस्थानमिष्यते, स च
समवायो नित्य इति किमिति सदाऽमी न संतिष्ठेरन् ॥ ८५४ ॥
स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते ।