समवायप्रतिषेधस्तर्हि पृथगारब्धव्य इति चेदाह—क्व कस्येत्यादि ।


211
क्व कस्य समवायश्च संबन्धिन्यपहस्तिते ।

विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते ॥ ६३५ ॥

पञ्चपदार्थवृत्तिरूपो हि समवायो वर्ण्यते । द्रव्यादौ च संबन्धिनि पञ्चप्रकारेऽ
पहस्तिते क्व कस्य समवायो नैव कस्यचित्क्वचिदित्यर्थः । सर्वेषामाश्रयाश्रितानां प्रति
षिद्धत्वात् तत्र गुणानां तावद्विशेषप्रतिषेध उच्यते ॥ ६३५ ॥