मुहूर्त आदिके परिमाण ।

नाड्यौ द्वे च मुहूर्तमित्यभिहितं त्रिंशन्मुहूर्ताद्दिनं ।
पक्षःस्याद्दशपचंचैव दिवसास्तौ शुक्लकृष्णौ समौ ।
मासाद्वादश षड्च ते ऋतुगणाः चैत्रादिकेषु क्रमात् ।
द्वे चैवाप्ययने तयोर्मिलितयोर्यर्षं हि संज्ञाकृता ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

17 50
  1. --एक पुद्गल परमाणु एक आकाश प्रदेश से दूसरे प्रदेशको मंदगति से गमन करने के लिये जितना समय लेता है उतने कालको एक समय कहते हैं ।